A 468-24 Tarpaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/24
Title: Tarpaṇavidhi
Dimensions: 23 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1111
Remarks:


Reel No. A 468-24 Inventory No. 77275

Title Tarpaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p.53b, no.1938

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.0 cm

Folios 15

Lines per Folio 7

Foliation figures in upper left-hand margin under the abbreviation tarpaṇa. and in the middle right-hand margin of the verso

Place of Copying

Place of Deposit NAK

Accession No. 1/1111

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha tarpaṇavidhiḥ ||

oṃ adyopāttaduritakṣayāya brahmāvāptyai devarṣimanuṣyapitṛṇāṃ ca tarpaṇam ahaṃ kariṣye || iti saṃkalpaḥ || oṃ bhūrbhuvaḥ svarmodāya⟨ḥ⟩ ṣaḍvināyakā ihāgachaṃtu iha tiṣṭhaṃtu gṛḥnaṃtvetān jalāṃjalīn savyena devatīrthena oṃ modas tṛpyatāṃ 1 oṃ vibhahartā tṛpyatāṃ 1 (!) oṃ bhūrbhuvaḥ sva brahmādayo devatā ihāgachaṃtu iha tiṣṭhaṃtu gṛhnaṃtvetājalāṃjalīn | (fol. 1v1–7)

End

tathaiva mātāmahānām āvāhayet || tataḥ savyena hastārghapātraṃ tatra pavitrestha iti prāgagre dve kuśapavitre nidhāya śanno devīr iti devatīrthena jalaṃ niṣicya yavosīti yavān tūṣṇīṃ puṣpākṣatān kṣiptvā uttānābhyāṃ hastābhyāṃ devārghapātre paripūrṇā stāṃ sta iti prativacanam ||

=== Colophon ===x

Microfilm Details

Reel No. A 468/24

Date of Filming 02-01-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-05-2009

Bibliography