A 468-24 Tarpaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/24
Title: Tarpaṇavidhi
Dimensions: 23 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1111
Remarks:
Reel No. A 468-24 Inventory No. 77275
Title Tarpaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p.53b, no.1938
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.0 x 10.0 cm
Folios 15
Lines per Folio 7
Foliation figures in upper left-hand margin under the abbreviation tarpaṇa. and in the middle right-hand margin of the verso
Place of Copying
Place of Deposit NAK
Accession No. 1/1111
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha tarpaṇavidhiḥ ||
oṃ adyopāttaduritakṣayāya brahmāvāptyai devarṣimanuṣyapitṛṇāṃ ca tarpaṇam ahaṃ kariṣye || iti saṃkalpaḥ || oṃ bhūrbhuvaḥ svarmodāya⟨ḥ⟩ ṣaḍvināyakā ihāgachaṃtu iha tiṣṭhaṃtu gṛḥnaṃtvetān jalāṃjalīn savyena devatīrthena oṃ modas tṛpyatāṃ 1 oṃ vibhahartā tṛpyatāṃ 1 (!) oṃ bhūrbhuvaḥ sva brahmādayo devatā ihāgachaṃtu iha tiṣṭhaṃtu gṛhnaṃtvetājalāṃjalīn | (fol. 1v1–7)
End
tathaiva mātāmahānām āvāhayet || tataḥ savyena hastārghapātraṃ tatra pavitrestha iti prāgagre dve kuśapavitre nidhāya śanno devīr iti devatīrthena jalaṃ niṣicya yavosīti yavān tūṣṇīṃ puṣpākṣatān kṣiptvā uttānābhyāṃ hastābhyāṃ devārghapātre paripūrṇā stāṃ sta iti prativacanam ||
=== Colophon ===x
Microfilm Details
Reel No. A 468/24
Date of Filming 02-01-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-05-2009
Bibliography